Thursday 18 June 2020

*शिवजी पर तुलसी चढाने का फल**तुलसीमंजरीभिर्यः कुर्याद्धरिहराऽर्चनम् ।।* *न स गर्भगृहं याति मुक्तिभागी न संशयः ।। १३ ।।*(स्कंदे महापुराणे द्वितीये वैष्णवखण्डे त्रयोविंशोऽध्यायः)पद्मपुराण खण्डः ६ (उत्तरखण्डःअध्यायः १०५ -१३,)लिंगमभ्यर्चितं दृष्ट्वा, प्रतिमां केशवस्य च।तुलसीपत्रनिकरैर्मुच्यते ब्रह्महत्यया।।(ब्रह्मपुराण,नित्यकर्म पूजा प्रकाश, पृष्ठ 368)लिंगमभ्यर्चितं दृष्ट्वा सहोमासे च मामकम्।तुलसीपत्रनिकरैर्मुच्यते ब्रह्महत्यया !। (स्कन्दपुराण खण्डः २, वैष्णवखण्ड श्लोक ७)*_देवी तत्व पर तुलसी अर्पण विचार_* विना तुलस्या स्नानाङ्ग श्राद्ध यज्ञार्चनं प्रिये।न संपूर्ण फलं प्राहु: सर्व एव विपश्चित:!!सुंदरीभैरवीकाली ब्रह्माविष्णुविवस्वताम्।विना तुलस्या या पूजा सा पूजा निष्फला भवेत् ।सावित्री च भवानी च, दुर्गा देवीं सरस्वतीम्।योऽर्चयेत्तुलसीपत्रै: सर्वकामै: स मेधते।। (वृहत्तन्त्रसार)

No comments:

Post a Comment